Course outline

Module I (First half of Paspasaahhnika)

गौरित्यत्र कः शब्दः रक्षोहागमलघ्वसन्देहाः प्रयोजनम् आनुषङ्गिकप्रयोजनानि - शब्दानुशासनं कथं कर्त्तव्यम्।

Module II (Second half of Paspasaahnika)

सिद्धे शब्दार्थसम्बन्धे - शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे - व्याकरणम् इत्यस्य शब्दस्य कः पदार्थः - किमर्थो वर्णानामुपदेशः।

Module III (Pratyaahaaraahnika)

अइउण्-अकारस्य विवृतोपदेशः आकारग्रहणार्थः वर्णसमाम्नाये जातिपक्षविचारः।

ऋलृक् - लृकारोपदेशः किमर्थः।

एओङ्, ऐऔच् - सन्ध्यक्षराणि तपराणि वा अतपराणि वा, वर्णैकदेशग्रहणम्।

Module IV (Pratyaahaaraahnika)

हयवरट् - हकारस्य द्विरुपदेशः - हयवरट् वा हरयवट् वा साधु अयोगवाहाः - वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः - प्रत्याहारे अनुबन्धानां ग्रहणं कुतो - णकारः द्विरनुबध्यते पूर्वश्चैव परश्च ञमङणनम्, झभञ् - कुतः अत्र उभौ (म् ञ् ) अनुबध्येते, ञकारः एवानुबध्यते।