प्रथमांशः-  व्याकरणशास्त्रस्य उत्पत्तिः विकासःच - मुनित्रयम्- भट्टोजिदीक्षितः- वासुदेवदीक्षितः- वैयाकरणसिद्धान्तकौमुदी- लघुसिद्धान्तकौमुदी

द्वितीयांशः- सन्धिप्रकरणम्।

तृतीयांशः- सुबन्ताः,तिङन्ताः ।

चतुर्थांशः- कारकप्रकरणम् (लघुकौमुदी)