PVES 10304 VYAKARANA

विषयः V मुख्यविषयः IV – पि वि इ एस् 10304 व्याकरणम्


विषयप्रयोजनानि

वि प्र 1

संस्कृतव्याकरणे सूत्रसंप्रदायस्य तथा प्रक्रियासंप्रदायस्य प्राधान्यं विजानाति।

वि प्र 2

पदव्यवस्थां जानाति।

वि प्र 3

पदपदार्थसंबन्धम् अवगच्छति।

वि प्र 4

विभक्तीनां लकाराणां च प्रयोगविशेषान् विजानाति।

वि प्र 5

व्याकरणविशेषान् विजानाति।

वि प्र 6

आत्मनेपदपरस्मैपदलकारार्थकारक विधायकानि पाणिनीयसूत्राणि विजानाति।

वि प्र 7

उपसर्गयोगे तिङन्तानां रूपभेदान् विजानाति।


विषयविभागः


सिद्धान्तकौमुद्यां आत्मनेपद परस्मैपद लकारार्थ कारक प्रकरणानि।

प्रथमांशः - व्याकरणशास्त्रपरिचयः, लकारार्थश्च ।

द्वितीयांशः - कारकप्रकरणम्।

तृतीयांशः - आत्मनेपदप्रकरणम्।

चतुर्थांशः - परस्मैपदप्रकरणम्।

वि प्र

विषयप्रयोजनानि

प्र प्र/ प्र वि प्र

धार

अ स्व

वर्गः कालांशः

मूल्याङ्कनम्


वि प्र 1

संस्कृतव्याकरणे सूत्रसंप्रदायस्य तथा प्रक्रियासंप्रदायस्य प्राधान्यं विजानाति।

प्र प्र 1,3

ज्ञा

परि

10


वि प्र 2

पदव्यवस्थां जानाति।

प्र प्र 1,3

ज्ञा

परि

10


वि प्र 3

पदपदार्थसंबन्धम् अवगच्छति।

प्र प्र 1,3

ज्ञा

परि

10


वि प्र 4

विभक्तीनां लकाराणां च प्रयोगविशेषान् विजानाति।

प्र प्र 1,3

ज्ञा

परि

15


वि प्र 5

व्याकरणविशेषान् विजानाति।

प्र प्र 1,3

ज्ञा

परि

7


वि प्र 6

आत्मनेपदपरस्मैपदलकारार्थकारक विधायकानि पाणिनीयसूत्राणि विजानाति।

प्र प्र 1,3

ज्ञा

परि

10


वि प्र 7

उपसर्गयोगे तिङन्तानां रूपभेदान् विजानाति।

प्र प्र 1,3

ज्ञा

परि

10