छात्राणां अवयवविषये तथा हेत्वाभासविषये च सम्यग्ज्ञानसंपादनाय
प्रमेयनिरूपणम् ( आत्मशरीरेन्द्रियार्थपर्यन्तम्)।
बुद्धेरात्मगुणत्वं , बुद्धेः शरीरगुणव्यतिरिक्तत्वनिरूपणम् ।
आकस्मिकत्व- सर्वनित्यत्व - सर्वानित्यत्व-सर्वपृथक्त्वसर्वशून्यत्वनिराकरणम् ,फलदुःखापवर्गपरीक्षा च।
प्रथमांशः - धर्मलक्षणम्, उद्देशः, द्रव्यगुणकर्मनिरूपणम्, तेषां साधर्म्यवैधर्म्यं च ।
द्वितीयांशः- कार्यकारणभावः , गुणनिरूपणम्।
तृतीयांशः-पृथवीजलतेजोवायूनां निरूपणम्, अनुमानप्रमाणस्य आवश्यकता।
चतुर्थांशः- आत्मपरीक्षा, हेत्वाभास , परात्ममनसां च निरूपणं, आत्मनानात्वस्थापनं च।
- Teacher: SARITHA.T.P sarithaanup@ssus.ac.in
General understanding of the different schools of Indian philosophy .
To enable the students to understand the different pramanas accepted by both Vedanta and Mimasa Schools of Philosophy.
- Teacher: Renuka renukakc@ssus.ac.in
Course Outline
Unit-1
The introduction of Bharateeya Jyotisha,Panchangas,Grahasamkalpa, Rashyadivibhaaga,Ritu, months and kalpa
Unit-II
Important Authors and Their Contributions.
Unit-III
Aanukoolya Prakarana
Unit- IV
Bhavaphala, Important Yogas, detailed study of Rasi and Graha
- Teacher: Dr. K. G. kgkumary@ssus.ac.in
प्रथमाम्श: -प्राचीनमतरीत्या द्वितीयार्थविचार:।
द्वितीयाम्श:- द्विकर्मकधातुस्थले द्वितीयार्थविचार:।
तृतीयाम्श:- णिजर्थविचार:,ज्ञाधातुयोगे द्वितीयार्थविचार:।
चतुर्थाम्श: - पाकम् चिकीर्षति, मासमधीते,रङ्गम् रजतम् जानाति इत्यादिस्थले शाब्दबोधविचार:।।
अध्ययनप्रयोजनानि
1.सामान्यत:कारकाणां अवगम:।
2.सम्स्कृते लघुवाक्यानाम् शाब्दबोधप्रक्रियाया: अवगम:।
3.द्वितीयाविभक्ते: अर्थनिरूपणे प्राचीननवीननैयायिकानाम् अभिप्रायभेदावगति:।
4.द्विकर्मकप्रयोगानाम् अवगम: तत्र शाब्दबोधप्रकारावगम:।
5.णिजन्तप्रयोगाणाम् अर्थावगम: शाब्दबोधप्रकारज्ञानम्।
6.सविषयकार्थबोधकानाम् धातूनाम् प्रयोगे वाक्यार्थबोधस्य अवगम:।
7.प्रकृति-विकृतिभावस्थले द्वितीयाविभक्ते: अर्थावगम:, वाक्यार्थबोध: च।
8.अर्थान्तरे द्वितीयाप्रयोगस्य अवगम:,मासम्अधीते,वातम् विना इत्यनयो: शाब्दबोधप्रकारविज्ञानम्
- Teacher: Dr.Bhavani VK drvkbhavani@ssus.ac.in
प्रथमाम्श: -प्राचीनमतरीत्या द्वितीयार्थविचार:।
द्वितीयाम्श:- द्विकर्मकधातुस्थले द्वितीयार्थविचार:।
तृतीयाम्श:- णिजर्थविचार:,ज्ञाधातुयोगे द्वितीयार्थविचार:।
चतुर्थाम्श: - पाकम् चिकीर्षति, मासमधीते,रङ्गम् रजतम् जानाति इत्यादिस्थले शाब्दबोधविचार:।।
अध्ययनप्रयोजनानि
1.सामान्यत:कारकाणां अवगम:।
2.सम्स्कृते लघुवाक्यानाम् शाब्दबोधप्रक्रियाया: अवगम:।
3.द्वितीयाविभक्ते: अर्थनिरूपणे प्राचीननवीननैयायिकानाम् अभिप्रायभेदावगति:।
4.द्विकर्मकप्रयोगानाम् अवगम: तत्र शाब्दबोधप्रकारावगम:।
5.णिजन्तप्रयोगाणाम् अर्थावगम: शाब्दबोधप्रकारज्ञानम्।
6.सविषयकार्थबोधकानाम् धातूनाम् प्रयोगे वाक्यार्थबोधस्य अवगम:।
7.प्रकृति-विकृतिभावस्थले द्वितीयाविभक्ते: अर्थावगम:, वाक्यार्थबोध: च।
8.अर्थान्तरे द्वितीयाप्रयोगस्य अवगम:,मासम्अधीते,वातम् विना इत्यनयो: शाब्दबोधप्रकारविज्ञानम्
- Teacher: Dr.Bhavani VK drvkbhavani@ssus.ac.in
प्रथमाम्श: -प्रमेयनिरूपणम् (आत्मशरीरेन्द्रियार्थपर्यन्तम्)।
द्वितीयाम्श:- बुद्धेरात्मगुणत्वम्, बुद्धे: शरीरगुणव्यतिरिक्तत्वनिरूपणम्।
तॄतीयाम्श:- आकस्मिकत्व-सर्वनित्यत्व-सर्वानित्यत्व-सर्वपृथक्त्व-सर्वशून्यत्वनिराकरणम्-फलदुखापवर्गपरीक्षा च।
चतुर्थाम्श:-तत्वज्ञानोत्पत्तिः,अवयवावयवीप्रकरणम्, बाह्यार्थभङ्गनिराकरणम् तत्वज्ञानपरिपालनम् च।
पाठ्यग्रन्थ:- न्यायभाष्यम् (तृतीय-चतुर्थाध्यायौ च)।
अधिकविज्ञानार्थम् अवलोकनीया: ग्रन्था:- 3. History of Indian Philosophy by Prof.S.N. Dasgupta Vol. 1. Motilal Banarasidass.
1.प्रसन्नपदव्याख्या (सुदर्शनाचार्यकृता)।
2.Nyayasutra of Gautama with English translation by Dr.S.C. jha Vol. 1to4, Motilal Banarasidass, New Delhi.
- Teacher: Dr.Bhavani VK drvkbhavani@ssus.ac.in