प्रयोजनानि।

व्नायाकरणक्षेत्रे नारायणभट्टपादस्य योगदानं जानाति।

तद्धितप्रत्ययानां परिचयः सिद्ध्यति।

तद्धितविधायकसूत्राणां व्याख्यानरीतिमवगच्छति।

तद्धितप्रत्ययानामर्थं सम्यक् ज्ञात्वा प्रयोगे निपुणो भवति।

तद्धितभेदप्रयुक्तानर्थभेदान् जानाति।