प्रयोजनानि।
व्नायाकरणक्षेत्रे नारायणभट्टपादस्य योगदानं जानाति।
तद्धितप्रत्ययानां परिचयः सिद्ध्यति।
तद्धितविधायकसूत्राणां व्याख्यानरीतिमवगच्छति।
तद्धितप्रत्ययानामर्थं सम्यक् ज्ञात्वा प्रयोगे निपुणो भवति।
तद्धितभेदप्रयुक्तानर्थभेदान् जानाति।
- Teacher: Dr. Yamuna K
प्रयोजनानि।
- शास्त्रकाव्यान्यधिकृत्य जानाति।
- शास्त्रकाव्यक्षेत्रे केरलस्य योगदानं जानाति।
- केरलीयान् शास्त्रकाव्यकारानधिकृत्य जानाति।
- सुरूपराघवे व्याकरणोदाहरणानि परिशीलयति।
- Teacher: Dr. Yamuna K
Introducing Sanskrit Grammar
Course outline
Module I (First half of Paspasaahhnika)
गौरित्यत्र कः शब्दः – रक्षोहागमलघ्वसन्देहाः प्रयोजनम् – आनुषङ्गिकप्रयोजनानि - शब्दानुशासनं कथं कर्त्तव्यम्।
Module II (Second half of Paspasaahnika)
सिद्धे शब्दार्थसम्बन्धे - शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे - व्याकरणम् इत्यस्य शब्दस्य कः पदार्थः - किमर्थो वर्णानामुपदेशः।
Module III (Pratyaahaaraahnika)
अइउण्-अकारस्य विवृतोपदेशः आकारग्रहणार्थः वर्णसमाम्नाये जातिपक्षविचारः।
ऋलृक् - लृकारोपदेशः किमर्थः।
एओङ्, ऐऔच् - सन्ध्यक्षराणि तपराणि वा अतपराणि वा, वर्णैकदेशग्रहणम्।
Module IV (Pratyaahaaraahnika)
हयवरट् - हकारस्य द्विरुपदेशः - हयवरट् वा हरयवट् वा साधु – अयोगवाहाः - वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः - प्रत्याहारे अनुबन्धानां ग्रहणं कुतो न - णकारः द्विरनुबध्यते पूर्वश्चैव परश्च ञमङणनम्, झभञ् - कुतः अत्र उभौ (म् च ञ् च) अनुबध्येते, न ञकारः एवानुबध्यते।
प्रयोजनानि
1. महाभाष्यस्य विचिन्तनसरणिम् अवगच्छति।
2. संज्ञा -परिभाषासूत्राणां प्रवृत्तिप्रकारान् विजानाति ।
3. सूत्राणां विविधदृष्ट्या व्याख्याने सामर्थ्यमाप्नोति ।
4. भाष्ये विचारितानां सूत्राणाम् अनुबन्धिसूत्राणां च प्रवृत्तिस्थलानि विवेचयति।
5. एकदेशि-सिद्धान्तिभाष्याणां विशकलनेन बुद्धिवैशद्यं सिद्ध्यति ।
