प्रथमाम्श: -प्राचीनमतरीत्या द्वितीयार्थविचार:।

द्वितीयाम्श:- द्विकर्मकधातुस्थले द्वितीयार्थविचार:।

तृतीयाम्श:- णिजर्थविचार:,ज्ञाधातुयोगे द्वितीयार्थविचार:।

चतुर्थाम्श: - पाकम् चिकीर्षति, मासमधीते,रङ्गम् रजतम् जानाति इत्यादिस्थले शाब्दबोधविचार:।।

अध्ययनप्रयोजनानि

1.सामान्यत:कारकाणां अवगम:।

2.सम्स्कृते लघुवाक्यानाम् शाब्दबोधप्रक्रियाया: अवगम:।

3.द्वितीयाविभक्ते: अर्थनिरूपणे प्राचीननवीननैयायिकानाम् अभिप्रायभेदावगति:।

4.द्विकर्मकप्रयोगानाम् अवगम: तत्र शाब्दबोधप्रकारावगम:।

5.णिजन्तप्रयोगाणाम् अर्थावगम: शाब्दबोधप्रकारज्ञानम्।

6.सविषयकार्थबोधकानाम् धातूनाम् प्रयोगे वाक्यार्थबोधस्य अवगम:।

7.प्रकृति-विकृतिभावस्थले द्वितीयाविभक्ते: अर्थावगम:, वाक्यार्थबोध: च।

8.अर्थान्तरे द्वितीयाप्रयोगस्य अवगम:,मासम्अधीते,वातम् विना इत्यनयो: शाब्दबोधप्रकारविज्ञानम्