प्रथमांशः - धर्मलक्षणम्, उद्देशः, द्रव्यगुणकर्मनिरूपणम्, तेषां साधर्म्यवैधर्म्यं च ।

द्वितीयांशः- कार्यकारणभावः , गुणनिरूपणम्।

तृतीयांशः-पृथवीजलतेजोवायूनां निरूपणम्, अनुमानप्रमाणस्य आवश्यकता।

चतुर्थांशः- आत्मपरीक्षा, हेत्वाभास , परात्ममनसां च निरूपणं, आत्मनानात्वस्थापनं च।